Sanskrit Central - Video Lesson 1 Kosakataनमो नमः = haloसर्वेषां स्वागतम् = selamat datang semuanyaमम नाम = nama sayaभवतः नाम = nama kamu (laki-laki)किम् = apa / kata tanya भवत्याः नाम = nama kamu (perempuan)उत्तिष्टतु = berdirilahपृच्छतु = bertany…Read More
The lion and Rabbit
एकस्मिन् अरण्ये एकः सिंह अभवत्। सः सर्वेभ्यः मृगेभ्यः शक्तिशाली आसित्। Once, in a forest there lived a lion, he was stronger than all the other animals.सः प्रतिदिनं स्वस्य स्थानात् षहिः अागत्य अन्यान् मृ…Read More
वृद्धः व्यघ्रः (The old tiger)
वृद्धः व्यघ्रःThe old tigerपुर एकस्मिन् वने एकः व्यघ्रः अवसत्। Once, in a forest, there lived a tiger. सः अत्यन्तं वृद्धः अभवत्। He was very oldअतः एव सः मृगयां कर्तुं न शक्तः अभवत्। Therefore,…Read More
Tata Bahasa Sanskerta: Kata Kerja Kelas 1 Akar kata kerja kelas 1 yang tergolong ringan dengan penultima vokal अRumus yang digunakanAKK + a + atocontohवद् digunakan वद + अ = वदAkar akar kata kerja kelas 1 yang tergolong ringan dengan penultima selain vokal अ, R…Read More
0 comments:
Posting Komentar