Myblog

Mylife

Jumat, 22 Januari 2021

वृद्धः व्यघ्रः (The old tiger)


वृद्धः व्यघ्रः
The old tiger

पुर एकस्मिन् वने एकः व्यघ्रः अवसत्। 
Once, in a forest, there lived a tiger. 
सः अत्यन्तं वृद्धः अभवत्। 
He was very old
अतः एव सः मृगयां कर्तुं न शक्तः अभवत्। 
Therefore, he was unable to hunt
सः व्यघ्रः भोजनाय उपायम् अचिन्तवत्। 
The tiger thought of plan to get something to eat
ततः सः व्यघ्रः नदीतिरे अतिष्टत्।
The tiger stood on the banks of a river. 
तत्र मार्गे अकस्मात् एकः पथिकः अागच्छत्। 
In that way, by accident a traveler came by. 
व्यघ्रः तं अाहूय भोः पाथिक: अत्र आगच्छ। 
The tiger called him and said, oh traveler! Come here. 
मम हस्तात् सुवर्णकङ्कणं भवान् स्वकरोतु इति अवदत्।
Take this golden bracelet from my hand. 
पथिकः तु भवान् मां वञ्चयति वा न वा इति कथं जानामि?
The traveler reply how do i know whether you will cheat me? 
 अतः मम मास्तु भवतः कङ्कणम् इति व्याघ्रं अवदत्।
Therefore, i don't want your bracelet
ततः व्याघ्रः अवदत् भोः भीतिं मा प्राप्रोतु। 
The tiger said don't be affraid i ạ verry old
एकदा अहम् अतीव दुष्टः वहून् मृगान् मारितवान्। 
At one time, i have killed many animals
किन्तु एकस्य साधोः उपदेशात् इदनीं मम पापस्य 
प्रायश्चित्तम् इव दानकार्यं करोमि इति।
But now I want to atone for my sins, by charity by the advise of saint
अपि च अहं वृद्धः अस्मि। 
Also, i am old
 भवन्तं मारयितुं न शक्नोमि खलु! इति।
I am unable to kill you, indeed! 
व्याध्रस्य वचनं विश्वस्य पथिकः कङ्कणं स्वीकर्तुं समीपम् अगच्छत्
Trusting the tiger's word, the traveler approach the tiger
तं व्याध्रः अमारयत्। 
and the tiger killed him

Related Posts:

  • The lion and Rabbit एकस्मिन् अरण्ये एकः सिंह अभवत्। सः सर्वेभ्यः मृगेभ्यः शक्तिशाली आसित्। Once, in a forest there lived a lion, he was stronger than all the other animals.सः प्रतिदिनं स्वस्य स्थानात् षहिः अागत्य अन्यान् मृ… Read More
  • वृद्धः व्यघ्रः (The old tiger) वृद्धः व्यघ्रःThe old tigerपुर एकस्मिन् वने एकः व्यघ्रः अवसत्। Once, in a forest, there lived a tiger. सः अत्यन्तं वृद्धः अभवत्। He was very oldअतः एव सः मृगयां कर्तुं न शक्तः अभवत्। Therefore,… Read More
  • Krishna Stealing Butter नवनीतचोरः श्रीकृष्णः Krishna Stealing Butter.श्रीकृष्णः बालकः। तस्य नवनीतं बहु प्रियम् । गोपस्त्री घटे नवनीतं स्थापितवती । अनन्तरं सा बहिः गतवती । कृष्णः बलरामः अन्ये बालकाः च तत्र गत्वा नवनीतं खादितवन्तः । ग… Read More
  • Sanskrit Central - Video Lesson 1 Kosakataनमो नमः = haloसर्वेषां स्वागतम् = selamat datang semuanyaमम नाम = nama sayaभवतः नाम = nama kamu (laki-laki)किम् = apa / kata tanya भवत्याः नाम = nama kamu (perempuan)उत्तिष्टतु = berdirilahपृच्छतु = bertany… Read More
  • Tata Bahasa Sanskerta: Kata Kerja Kelas 1 Akar kata kerja kelas 1 yang tergolong ringan dengan penultima vokal अRumus yang digunakanAKK + a + atocontohवद् digunakan वद + अ = वदAkar akar kata kerja kelas 1 yang tergolong ringan dengan penultima selain vokal अ, R… Read More

0 comments:

Posting Komentar