Myblog

Mylife
  • Jual Mobil Bekas

    Kami menjual aneka merk mobil bekas berrkualitass ...

  • Jual Mobil Bekas Berkualitas

    Kami menjual aneka merk mobil bekas

  • This is Slide 3 Title

    This is slide 3 description. Go to Edit HTML and replace these sentences with your own words. This is a Blogger template by Lasantha - PremiumBloggerTemplates.com...

Tampilkan postingan dengan label Pancha Tantra. Tampilkan semua postingan
Tampilkan postingan dengan label Pancha Tantra. Tampilkan semua postingan

Jumat, 22 Januari 2021

वृद्धः व्यघ्रः (The old tiger)


वृद्धः व्यघ्रः
The old tiger

पुर एकस्मिन् वने एकः व्यघ्रः अवसत्। 
Once, in a forest, there lived a tiger. 
सः अत्यन्तं वृद्धः अभवत्। 
He was very old
अतः एव सः मृगयां कर्तुं न शक्तः अभवत्। 
Therefore, he was unable to hunt
सः व्यघ्रः भोजनाय उपायम् अचिन्तवत्। 
The tiger thought of plan to get something to eat
ततः सः व्यघ्रः नदीतिरे अतिष्टत्।
The tiger stood on the banks of a river. 
तत्र मार्गे अकस्मात् एकः पथिकः अागच्छत्। 
In that way, by accident a traveler came by. 
व्यघ्रः तं अाहूय भोः पाथिक: अत्र आगच्छ। 
The tiger called him and said, oh traveler! Come here. 
मम हस्तात् सुवर्णकङ्कणं भवान् स्वकरोतु इति अवदत्।
Take this golden bracelet from my hand. 
पथिकः तु भवान् मां वञ्चयति वा न वा इति कथं जानामि?
The traveler reply how do i know whether you will cheat me? 
 अतः मम मास्तु भवतः कङ्कणम् इति व्याघ्रं अवदत्।
Therefore, i don't want your bracelet
ततः व्याघ्रः अवदत् भोः भीतिं मा प्राप्रोतु। 
The tiger said don't be affraid i ạ verry old
एकदा अहम् अतीव दुष्टः वहून् मृगान् मारितवान्। 
At one time, i have killed many animals
किन्तु एकस्य साधोः उपदेशात् इदनीं मम पापस्य 
प्रायश्चित्तम् इव दानकार्यं करोमि इति।
But now I want to atone for my sins, by charity by the advise of saint
अपि च अहं वृद्धः अस्मि। 
Also, i am old
 भवन्तं मारयितुं न शक्नोमि खलु! इति।
I am unable to kill you, indeed! 
व्याध्रस्य वचनं विश्वस्य पथिकः कङ्कणं स्वीकर्तुं समीपम् अगच्छत्
Trusting the tiger's word, the traveler approach the tiger
तं व्याध्रः अमारयत्। 
and the tiger killed him