Myblog

Mylife

Kamis, 08 April 2021

The King and the monkey


एकस्मिन् नगरे कश्चन राजा अासित्। तस्य भवने कश्चन वनरः अपि अासीत्
Once there was a king in a city. In his palace there was a monkey.

सः वानरःमहाराजस्य अतीव प्रियः अभवत्। 
The king was very fond of the monkey

अतः तस्य वानरस्य राजभवने सर्वत्र गन्तुं अनुमतिः आसीत्
therefore the monkey was given permission to go anywhere in the palace.

सः वानरः प्रतिदिनं राजभवनं गत्वा स्वेच्छयाम उद्याने क्रीडित्वा सुखम् अवसत्। एकदा राजा निद्रायाम् आसीत्।। 
The monkey used to freely go to the palace, play there and lived there happily. Once the king was sleeping

तदा वानरः एकं व्यजनं गृहित्वा वीजनं कर्तुम् आरभथ। अत्रान्तरे एका माक्षिक महाराजस्य वक्षस्थले उपाविशत्। 
The monkey took a fan started fanning the king. Then a fly came and sat on the king's chest

तां मक्षिकं दृष्ट्वा कुपितः वानरः व्यजनेन तां दूरीकर्तुं प्रयत्नम् अकरोत्। परन्तु सा मक्षिका ततः दुरं न अगच्छत्। 
On seeing the fly, the monkey tried to shoot it away using the fan. But still the fly did not go away

तदा अतिव कुपितः स्वभावेन मूर्खः च वानरः तां मक्षिकां हन्तुम् एकं तीक्षणं खड्गं गृहीत्वा वेगेन ताडयितुं यत्नम् अकरोत्। 
Then the angry monkey who was by nature stupid, took a sharp sword and started beating with it

वानरस्य चेब्टां दृष्टा सा मक्षिका झटिति उड्डयनं कृत्वा दूरम् अगच्छत्। खड्गप्रहरः तु महाराजस्य वक्षस्थले अपतत्। तेन सः महाराजः तत्रैव व्रणितः अभवत्। 
Seeing the action of the monkey, the fly flew away quickly. The hit of the aword fell upon the king and he was serius injurred

Related Posts:

  • Krishna Stealing Butter नवनीतचोरः श्रीकृष्णः Krishna Stealing Butter.श्रीकृष्णः बालकः। तस्य नवनीतं बहु प्रियम् । गोपस्त्री घटे नवनीतं स्थापितवती । अनन्तरं सा बहिः गतवती । कृष्णः बलरामः अन्ये बालकाः च तत्र गत्वा नवनीतं खादितवन्तः । ग… Read More
  • The lion and Rabbit एकस्मिन् अरण्ये एकः सिंह अभवत्। सः सर्वेभ्यः मृगेभ्यः शक्तिशाली आसित्। Once, in a forest there lived a lion, he was stronger than all the other animals.सः प्रतिदिनं स्वस्य स्थानात् षहिः अागत्य अन्यान् मृ… Read More
  • The King and the monkey एकस्मिन् नगरे कश्चन राजा अासित्। तस्य भवने कश्चन वनरः अपि अासीत्Once there was a king in a city. In his palace there was a monkey.सः वानरःमहाराजस्य अतीव प्रियः अभवत्। The king was very fond of the monkeyअतः त… Read More

0 comments:

Posting Komentar