Myblog

Mylife

Rabu, 24 Februari 2021

The lion and Rabbit

एकस्मिन् अरण्ये एकः सिंह अभवत्। 
सः सर्वेभ्यः मृगेभ्यः शक्तिशाली आसित्। 
Once, in a forest there lived a lion, he was stronger than all the other animals.
सः प्रतिदिनं स्वस्य स्थानात् षहिः अागत्य अन्यान् मृगान्। अमारयत्। तस्मात् सिंहात् सर्वे मृगाः भीताः असन्। 
From his place he came out and killed other animal everyday. All the animals were scared of that lion
तस्मात् सर्वे तं सिंहं दृष्ट्वा भोः किमर्थम् अस्मान् सर्वान् मारयति। 
भवतः आआहारार्थं वयं प्रतिदिनम् एकम् मृगम् अस्मत् प्रेषयामः इति अवदन्। 
So, all the animals saw the lion and said ' o lion! Why are you killing all of us, for your food, everyday, we will send one animal from us.
एकस्मिन् दिने शशकस्य पर्यायः आसीत्। 
सः चतुरः शशकः विलम्बेन अगच्छत्। 
One day, it was the turn of the hare
The clever hare went very late.
तस्मात् सिंहः अतिव कुपितः अपृच्छत् रे मूढ शशक किमर्थं त्वं पिलम्बेन आगच्छः इति
Therefore, the lion was extremely angry and asked, ' o foolish hare, why have you come so late?'
शशकः उत्तरम् अयच्छत् भोः सिंह आगमनमार्गे एकस्मात् कूपात् भवतस्यदृशः अन्यः सिंहः मां ग्रहीतुम् आगतः। 
तस्मात् सिंहात् आत्मानं रक्षयित्वा अहम् अागतः। 
The hare replied, o lion, on the way of my path, a lion who look like you, came out of a well to catch me. I saved my self from that lion and came here.
तस्मात् कारणात् एव विलम्बेन अागच्छम् इति। 
तच्छ्रुत्वा कुपितः सिंहः कः अयं मदपेक्षया बलवान् सिंहः? मह्यं प्रदर्शय। 
तम् अहं मारयित्वा अनन्तरं त्वं खादयिष्यामि इति अवदत्। 
For the reason only i have come late, on hearing this the angry lion said ' who is this lion stronger than me?, show him to me, after killing him, i will eat you.
शशकः गुहयाः सिंहः गत्वा कूपं प्रदर्शितवान्। 
अत्रैव सः सिंहः अस्ति अन्तः पश्यतु इति। 
सिंहः कूपस्य अन्तः स्वस्य प्रतिबिम्बं दृष्ट्वा तदेव अन्यः सिंहः इति अचिन्तयत्। 
The hare went out of the den and showed the well. 'Here live that lion, you see inside',he said. After seeing his own reflection in the well, the lion tought it was another lion.
तं हन्तुं कूपस्य अन्तः अपतत्। मरणं च प्राप्नोत्। 
ततःचतुरः शशकः सुखेन अन्यृगैः सह जीवनम् अकरोत्। 
To kill him he fell inside the well and died. There after the clever hare lived happily with the other animals.

Related Posts:

  • Partikel 에게서, 한테서, 께로부터 Merupakan partikel lokatif digunakan untuk menunjukkan bahwa kegiatan dimulai, sama dengan "from" dalam bahasa inggris. Aturan penggunaanDilekatkan pada kata benda에게서 = bentuk biasa       … Read More
  • The lion and Rabbit एकस्मिन् अरण्ये एकः सिंह अभवत्। सः सर्वेभ्यः मृगेभ्यः शक्तिशाली आसित्। Once, in a forest there lived a lion, he was stronger than all the other animals.सः प्रतिदिनं स्वस्य स्थानात् षहिः अागत्य अन्यान् मृ… Read More
  • Kata Ganti Orang Disini akan dibahas kata ganti orang dan kata ganti penentuan , keduanya masih dekat penggunaannyaBerikut ini adalah kata ganti orang yg bersampingan dengan kata ganti milikOrang pertama : aku ➡️ -ku, -ngkuKa… Read More
  • Tata Bahasa Sanskerta: Kata Kerja Kelas 1 Akar kata kerja kelas 1 yang tergolong ringan dengan penultima vokal अRumus yang digunakanAKK + a + atocontohवद् digunakan वद + अ = वदAkar akar kata kerja kelas 1 yang tergolong ringan dengan penultima selain vokal अ, R… Read More
  • Krishna Stealing Butter नवनीतचोरः श्रीकृष्णः Krishna Stealing Butter.श्रीकृष्णः बालकः। तस्य नवनीतं बहु प्रियम् । गोपस्त्री घटे नवनीतं स्थापितवती । अनन्तरं सा बहिः गतवती । कृष्णः बलरामः अन्ये बालकाः च तत्र गत्वा नवनीतं खादितवन्तः । ग… Read More

0 comments:

Posting Komentar